Declension table of ?parjitavyā

Deva

FeminineSingularDualPlural
Nominativeparjitavyā parjitavye parjitavyāḥ
Vocativeparjitavye parjitavye parjitavyāḥ
Accusativeparjitavyām parjitavye parjitavyāḥ
Instrumentalparjitavyayā parjitavyābhyām parjitavyābhiḥ
Dativeparjitavyāyai parjitavyābhyām parjitavyābhyaḥ
Ablativeparjitavyāyāḥ parjitavyābhyām parjitavyābhyaḥ
Genitiveparjitavyāyāḥ parjitavyayoḥ parjitavyānām
Locativeparjitavyāyām parjitavyayoḥ parjitavyāsu

Adverb -parjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria