Declension table of ?parjiṣyat

Deva

NeuterSingularDualPlural
Nominativeparjiṣyat parjiṣyantī parjiṣyatī parjiṣyanti
Vocativeparjiṣyat parjiṣyantī parjiṣyatī parjiṣyanti
Accusativeparjiṣyat parjiṣyantī parjiṣyatī parjiṣyanti
Instrumentalparjiṣyatā parjiṣyadbhyām parjiṣyadbhiḥ
Dativeparjiṣyate parjiṣyadbhyām parjiṣyadbhyaḥ
Ablativeparjiṣyataḥ parjiṣyadbhyām parjiṣyadbhyaḥ
Genitiveparjiṣyataḥ parjiṣyatoḥ parjiṣyatām
Locativeparjiṣyati parjiṣyatoḥ parjiṣyatsu

Adverb -parjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria