Declension table of ?pṛjatī

Deva

FeminineSingularDualPlural
Nominativepṛjatī pṛjatyau pṛjatyaḥ
Vocativepṛjati pṛjatyau pṛjatyaḥ
Accusativepṛjatīm pṛjatyau pṛjatīḥ
Instrumentalpṛjatyā pṛjatībhyām pṛjatībhiḥ
Dativepṛjatyai pṛjatībhyām pṛjatībhyaḥ
Ablativepṛjatyāḥ pṛjatībhyām pṛjatībhyaḥ
Genitivepṛjatyāḥ pṛjatyoḥ pṛjatīnām
Locativepṛjatyām pṛjatyoḥ pṛjatīṣu

Compound pṛjati - pṛjatī -

Adverb -pṛjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria