Conjugation tables of ?muṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmuṇḍāmi muṇḍāvaḥ muṇḍāmaḥ
Secondmuṇḍasi muṇḍathaḥ muṇḍatha
Thirdmuṇḍati muṇḍataḥ muṇḍanti


MiddleSingularDualPlural
Firstmuṇḍe muṇḍāvahe muṇḍāmahe
Secondmuṇḍase muṇḍethe muṇḍadhve
Thirdmuṇḍate muṇḍete muṇḍante


PassiveSingularDualPlural
Firstmuṇḍye muṇḍyāvahe muṇḍyāmahe
Secondmuṇḍyase muṇḍyethe muṇḍyadhve
Thirdmuṇḍyate muṇḍyete muṇḍyante


Imperfect

ActiveSingularDualPlural
Firstamuṇḍam amuṇḍāva amuṇḍāma
Secondamuṇḍaḥ amuṇḍatam amuṇḍata
Thirdamuṇḍat amuṇḍatām amuṇḍan


MiddleSingularDualPlural
Firstamuṇḍe amuṇḍāvahi amuṇḍāmahi
Secondamuṇḍathāḥ amuṇḍethām amuṇḍadhvam
Thirdamuṇḍata amuṇḍetām amuṇḍanta


PassiveSingularDualPlural
Firstamuṇḍye amuṇḍyāvahi amuṇḍyāmahi
Secondamuṇḍyathāḥ amuṇḍyethām amuṇḍyadhvam
Thirdamuṇḍyata amuṇḍyetām amuṇḍyanta


Optative

ActiveSingularDualPlural
Firstmuṇḍeyam muṇḍeva muṇḍema
Secondmuṇḍeḥ muṇḍetam muṇḍeta
Thirdmuṇḍet muṇḍetām muṇḍeyuḥ


MiddleSingularDualPlural
Firstmuṇḍeya muṇḍevahi muṇḍemahi
Secondmuṇḍethāḥ muṇḍeyāthām muṇḍedhvam
Thirdmuṇḍeta muṇḍeyātām muṇḍeran


PassiveSingularDualPlural
Firstmuṇḍyeya muṇḍyevahi muṇḍyemahi
Secondmuṇḍyethāḥ muṇḍyeyāthām muṇḍyedhvam
Thirdmuṇḍyeta muṇḍyeyātām muṇḍyeran


Imperative

ActiveSingularDualPlural
Firstmuṇḍāni muṇḍāva muṇḍāma
Secondmuṇḍa muṇḍatam muṇḍata
Thirdmuṇḍatu muṇḍatām muṇḍantu


MiddleSingularDualPlural
Firstmuṇḍai muṇḍāvahai muṇḍāmahai
Secondmuṇḍasva muṇḍethām muṇḍadhvam
Thirdmuṇḍatām muṇḍetām muṇḍantām


PassiveSingularDualPlural
Firstmuṇḍyai muṇḍyāvahai muṇḍyāmahai
Secondmuṇḍyasva muṇḍyethām muṇḍyadhvam
Thirdmuṇḍyatām muṇḍyetām muṇḍyantām


Future

ActiveSingularDualPlural
Firstmuṇḍiṣyāmi muṇḍiṣyāvaḥ muṇḍiṣyāmaḥ
Secondmuṇḍiṣyasi muṇḍiṣyathaḥ muṇḍiṣyatha
Thirdmuṇḍiṣyati muṇḍiṣyataḥ muṇḍiṣyanti


MiddleSingularDualPlural
Firstmuṇḍiṣye muṇḍiṣyāvahe muṇḍiṣyāmahe
Secondmuṇḍiṣyase muṇḍiṣyethe muṇḍiṣyadhve
Thirdmuṇḍiṣyate muṇḍiṣyete muṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmuṇḍitāsmi muṇḍitāsvaḥ muṇḍitāsmaḥ
Secondmuṇḍitāsi muṇḍitāsthaḥ muṇḍitāstha
Thirdmuṇḍitā muṇḍitārau muṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumuṇḍa mumuṇḍiva mumuṇḍima
Secondmumuṇḍitha mumuṇḍathuḥ mumuṇḍa
Thirdmumuṇḍa mumuṇḍatuḥ mumuṇḍuḥ


MiddleSingularDualPlural
Firstmumuṇḍe mumuṇḍivahe mumuṇḍimahe
Secondmumuṇḍiṣe mumuṇḍāthe mumuṇḍidhve
Thirdmumuṇḍe mumuṇḍāte mumuṇḍire


Benedictive

ActiveSingularDualPlural
Firstmuṇḍyāsam muṇḍyāsva muṇḍyāsma
Secondmuṇḍyāḥ muṇḍyāstam muṇḍyāsta
Thirdmuṇḍyāt muṇḍyāstām muṇḍyāsuḥ

Participles

Past Passive Participle
muṇḍita m. n. muṇḍitā f.

Past Active Participle
muṇḍitavat m. n. muṇḍitavatī f.

Present Active Participle
muṇḍat m. n. muṇḍantī f.

Present Middle Participle
muṇḍamāna m. n. muṇḍamānā f.

Present Passive Participle
muṇḍyamāna m. n. muṇḍyamānā f.

Future Active Participle
muṇḍiṣyat m. n. muṇḍiṣyantī f.

Future Middle Participle
muṇḍiṣyamāṇa m. n. muṇḍiṣyamāṇā f.

Future Passive Participle
muṇḍitavya m. n. muṇḍitavyā f.

Future Passive Participle
muṇḍya m. n. muṇḍyā f.

Future Passive Participle
muṇḍanīya m. n. muṇḍanīyā f.

Perfect Active Participle
mumuṇḍvas m. n. mumuṇḍuṣī f.

Perfect Middle Participle
mumuṇḍāna m. n. mumuṇḍānā f.

Indeclinable forms

Infinitive
muṇḍitum

Absolutive
muṇḍitvā

Absolutive
-muṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria