Declension table of ?muṇḍamāna

Deva

MasculineSingularDualPlural
Nominativemuṇḍamānaḥ muṇḍamānau muṇḍamānāḥ
Vocativemuṇḍamāna muṇḍamānau muṇḍamānāḥ
Accusativemuṇḍamānam muṇḍamānau muṇḍamānān
Instrumentalmuṇḍamānena muṇḍamānābhyām muṇḍamānaiḥ muṇḍamānebhiḥ
Dativemuṇḍamānāya muṇḍamānābhyām muṇḍamānebhyaḥ
Ablativemuṇḍamānāt muṇḍamānābhyām muṇḍamānebhyaḥ
Genitivemuṇḍamānasya muṇḍamānayoḥ muṇḍamānānām
Locativemuṇḍamāne muṇḍamānayoḥ muṇḍamāneṣu

Compound muṇḍamāna -

Adverb -muṇḍamānam -muṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria