Declension table of ?mumuṇḍāna

Deva

MasculineSingularDualPlural
Nominativemumuṇḍānaḥ mumuṇḍānau mumuṇḍānāḥ
Vocativemumuṇḍāna mumuṇḍānau mumuṇḍānāḥ
Accusativemumuṇḍānam mumuṇḍānau mumuṇḍānān
Instrumentalmumuṇḍānena mumuṇḍānābhyām mumuṇḍānaiḥ mumuṇḍānebhiḥ
Dativemumuṇḍānāya mumuṇḍānābhyām mumuṇḍānebhyaḥ
Ablativemumuṇḍānāt mumuṇḍānābhyām mumuṇḍānebhyaḥ
Genitivemumuṇḍānasya mumuṇḍānayoḥ mumuṇḍānānām
Locativemumuṇḍāne mumuṇḍānayoḥ mumuṇḍāneṣu

Compound mumuṇḍāna -

Adverb -mumuṇḍānam -mumuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria