Declension table of ?muṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemuṇḍiṣyamāṇam muṇḍiṣyamāṇe muṇḍiṣyamāṇāni
Vocativemuṇḍiṣyamāṇa muṇḍiṣyamāṇe muṇḍiṣyamāṇāni
Accusativemuṇḍiṣyamāṇam muṇḍiṣyamāṇe muṇḍiṣyamāṇāni
Instrumentalmuṇḍiṣyamāṇena muṇḍiṣyamāṇābhyām muṇḍiṣyamāṇaiḥ
Dativemuṇḍiṣyamāṇāya muṇḍiṣyamāṇābhyām muṇḍiṣyamāṇebhyaḥ
Ablativemuṇḍiṣyamāṇāt muṇḍiṣyamāṇābhyām muṇḍiṣyamāṇebhyaḥ
Genitivemuṇḍiṣyamāṇasya muṇḍiṣyamāṇayoḥ muṇḍiṣyamāṇānām
Locativemuṇḍiṣyamāṇe muṇḍiṣyamāṇayoḥ muṇḍiṣyamāṇeṣu

Compound muṇḍiṣyamāṇa -

Adverb -muṇḍiṣyamāṇam -muṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria