Declension table of ?muṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativemuṇḍiṣyantī muṇḍiṣyantyau muṇḍiṣyantyaḥ
Vocativemuṇḍiṣyanti muṇḍiṣyantyau muṇḍiṣyantyaḥ
Accusativemuṇḍiṣyantīm muṇḍiṣyantyau muṇḍiṣyantīḥ
Instrumentalmuṇḍiṣyantyā muṇḍiṣyantībhyām muṇḍiṣyantībhiḥ
Dativemuṇḍiṣyantyai muṇḍiṣyantībhyām muṇḍiṣyantībhyaḥ
Ablativemuṇḍiṣyantyāḥ muṇḍiṣyantībhyām muṇḍiṣyantībhyaḥ
Genitivemuṇḍiṣyantyāḥ muṇḍiṣyantyoḥ muṇḍiṣyantīnām
Locativemuṇḍiṣyantyām muṇḍiṣyantyoḥ muṇḍiṣyantīṣu

Compound muṇḍiṣyanti - muṇḍiṣyantī -

Adverb -muṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria