Declension table of ?mumuṇḍvas

Deva

NeuterSingularDualPlural
Nominativemumuṇḍvat mumuṇḍuṣī mumuṇḍvāṃsi
Vocativemumuṇḍvat mumuṇḍuṣī mumuṇḍvāṃsi
Accusativemumuṇḍvat mumuṇḍuṣī mumuṇḍvāṃsi
Instrumentalmumuṇḍuṣā mumuṇḍvadbhyām mumuṇḍvadbhiḥ
Dativemumuṇḍuṣe mumuṇḍvadbhyām mumuṇḍvadbhyaḥ
Ablativemumuṇḍuṣaḥ mumuṇḍvadbhyām mumuṇḍvadbhyaḥ
Genitivemumuṇḍuṣaḥ mumuṇḍuṣoḥ mumuṇḍuṣām
Locativemumuṇḍuṣi mumuṇḍuṣoḥ mumuṇḍvatsu

Compound mumuṇḍvat -

Adverb -mumuṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria