Declension table of ?muṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativemuṇḍiṣyan muṇḍiṣyantau muṇḍiṣyantaḥ
Vocativemuṇḍiṣyan muṇḍiṣyantau muṇḍiṣyantaḥ
Accusativemuṇḍiṣyantam muṇḍiṣyantau muṇḍiṣyataḥ
Instrumentalmuṇḍiṣyatā muṇḍiṣyadbhyām muṇḍiṣyadbhiḥ
Dativemuṇḍiṣyate muṇḍiṣyadbhyām muṇḍiṣyadbhyaḥ
Ablativemuṇḍiṣyataḥ muṇḍiṣyadbhyām muṇḍiṣyadbhyaḥ
Genitivemuṇḍiṣyataḥ muṇḍiṣyatoḥ muṇḍiṣyatām
Locativemuṇḍiṣyati muṇḍiṣyatoḥ muṇḍiṣyatsu

Compound muṇḍiṣyat -

Adverb -muṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria