Declension table of ?mumuṇḍvas

Deva

MasculineSingularDualPlural
Nominativemumuṇḍvān mumuṇḍvāṃsau mumuṇḍvāṃsaḥ
Vocativemumuṇḍvan mumuṇḍvāṃsau mumuṇḍvāṃsaḥ
Accusativemumuṇḍvāṃsam mumuṇḍvāṃsau mumuṇḍuṣaḥ
Instrumentalmumuṇḍuṣā mumuṇḍvadbhyām mumuṇḍvadbhiḥ
Dativemumuṇḍuṣe mumuṇḍvadbhyām mumuṇḍvadbhyaḥ
Ablativemumuṇḍuṣaḥ mumuṇḍvadbhyām mumuṇḍvadbhyaḥ
Genitivemumuṇḍuṣaḥ mumuṇḍuṣoḥ mumuṇḍuṣām
Locativemumuṇḍuṣi mumuṇḍuṣoḥ mumuṇḍvatsu

Compound mumuṇḍvat -

Adverb -mumuṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria