Declension table of ?mumuṇḍāna

Deva

NeuterSingularDualPlural
Nominativemumuṇḍānam mumuṇḍāne mumuṇḍānāni
Vocativemumuṇḍāna mumuṇḍāne mumuṇḍānāni
Accusativemumuṇḍānam mumuṇḍāne mumuṇḍānāni
Instrumentalmumuṇḍānena mumuṇḍānābhyām mumuṇḍānaiḥ
Dativemumuṇḍānāya mumuṇḍānābhyām mumuṇḍānebhyaḥ
Ablativemumuṇḍānāt mumuṇḍānābhyām mumuṇḍānebhyaḥ
Genitivemumuṇḍānasya mumuṇḍānayoḥ mumuṇḍānānām
Locativemumuṇḍāne mumuṇḍānayoḥ mumuṇḍāneṣu

Compound mumuṇḍāna -

Adverb -mumuṇḍānam -mumuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria