Declension table of ?muṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemuṇḍiṣyamāṇā muṇḍiṣyamāṇe muṇḍiṣyamāṇāḥ
Vocativemuṇḍiṣyamāṇe muṇḍiṣyamāṇe muṇḍiṣyamāṇāḥ
Accusativemuṇḍiṣyamāṇām muṇḍiṣyamāṇe muṇḍiṣyamāṇāḥ
Instrumentalmuṇḍiṣyamāṇayā muṇḍiṣyamāṇābhyām muṇḍiṣyamāṇābhiḥ
Dativemuṇḍiṣyamāṇāyai muṇḍiṣyamāṇābhyām muṇḍiṣyamāṇābhyaḥ
Ablativemuṇḍiṣyamāṇāyāḥ muṇḍiṣyamāṇābhyām muṇḍiṣyamāṇābhyaḥ
Genitivemuṇḍiṣyamāṇāyāḥ muṇḍiṣyamāṇayoḥ muṇḍiṣyamāṇānām
Locativemuṇḍiṣyamāṇāyām muṇḍiṣyamāṇayoḥ muṇḍiṣyamāṇāsu

Adverb -muṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria