Declension table of ?muṇḍitavya

Deva

NeuterSingularDualPlural
Nominativemuṇḍitavyam muṇḍitavye muṇḍitavyāni
Vocativemuṇḍitavya muṇḍitavye muṇḍitavyāni
Accusativemuṇḍitavyam muṇḍitavye muṇḍitavyāni
Instrumentalmuṇḍitavyena muṇḍitavyābhyām muṇḍitavyaiḥ
Dativemuṇḍitavyāya muṇḍitavyābhyām muṇḍitavyebhyaḥ
Ablativemuṇḍitavyāt muṇḍitavyābhyām muṇḍitavyebhyaḥ
Genitivemuṇḍitavyasya muṇḍitavyayoḥ muṇḍitavyānām
Locativemuṇḍitavye muṇḍitavyayoḥ muṇḍitavyeṣu

Compound muṇḍitavya -

Adverb -muṇḍitavyam -muṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria