Conjugation tables of ?mrit

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmrityāmi mrityāvaḥ mrityāmaḥ
Secondmrityasi mrityathaḥ mrityatha
Thirdmrityati mrityataḥ mrityanti


MiddleSingularDualPlural
Firstmritye mrityāvahe mrityāmahe
Secondmrityase mrityethe mrityadhve
Thirdmrityate mrityete mrityante


PassiveSingularDualPlural
Firstmritye mrityāvahe mrityāmahe
Secondmrityase mrityethe mrityadhve
Thirdmrityate mrityete mrityante


Imperfect

ActiveSingularDualPlural
Firstamrityam amrityāva amrityāma
Secondamrityaḥ amrityatam amrityata
Thirdamrityat amrityatām amrityan


MiddleSingularDualPlural
Firstamritye amrityāvahi amrityāmahi
Secondamrityathāḥ amrityethām amrityadhvam
Thirdamrityata amrityetām amrityanta


PassiveSingularDualPlural
Firstamritye amrityāvahi amrityāmahi
Secondamrityathāḥ amrityethām amrityadhvam
Thirdamrityata amrityetām amrityanta


Optative

ActiveSingularDualPlural
Firstmrityeyam mrityeva mrityema
Secondmrityeḥ mrityetam mrityeta
Thirdmrityet mrityetām mrityeyuḥ


MiddleSingularDualPlural
Firstmrityeya mrityevahi mrityemahi
Secondmrityethāḥ mrityeyāthām mrityedhvam
Thirdmrityeta mrityeyātām mrityeran


PassiveSingularDualPlural
Firstmrityeya mrityevahi mrityemahi
Secondmrityethāḥ mrityeyāthām mrityedhvam
Thirdmrityeta mrityeyātām mrityeran


Imperative

ActiveSingularDualPlural
Firstmrityāni mrityāva mrityāma
Secondmritya mrityatam mrityata
Thirdmrityatu mrityatām mrityantu


MiddleSingularDualPlural
Firstmrityai mrityāvahai mrityāmahai
Secondmrityasva mrityethām mrityadhvam
Thirdmrityatām mrityetām mrityantām


PassiveSingularDualPlural
Firstmrityai mrityāvahai mrityāmahai
Secondmrityasva mrityethām mrityadhvam
Thirdmrityatām mrityetām mrityantām


Future

ActiveSingularDualPlural
Firstmretiṣyāmi mretiṣyāvaḥ mretiṣyāmaḥ
Secondmretiṣyasi mretiṣyathaḥ mretiṣyatha
Thirdmretiṣyati mretiṣyataḥ mretiṣyanti


MiddleSingularDualPlural
Firstmretiṣye mretiṣyāvahe mretiṣyāmahe
Secondmretiṣyase mretiṣyethe mretiṣyadhve
Thirdmretiṣyate mretiṣyete mretiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmretitāsmi mretitāsvaḥ mretitāsmaḥ
Secondmretitāsi mretitāsthaḥ mretitāstha
Thirdmretitā mretitārau mretitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimreta mimritiva mimritima
Secondmimretitha mimritathuḥ mimrita
Thirdmimreta mimritatuḥ mimrituḥ


MiddleSingularDualPlural
Firstmimrite mimritivahe mimritimahe
Secondmimritiṣe mimritāthe mimritidhve
Thirdmimrite mimritāte mimritire


Benedictive

ActiveSingularDualPlural
Firstmrityāsam mrityāsva mrityāsma
Secondmrityāḥ mrityāstam mrityāsta
Thirdmrityāt mrityāstām mrityāsuḥ

Participles

Past Passive Participle
mritta m. n. mrittā f.

Past Active Participle
mrittavat m. n. mrittavatī f.

Present Active Participle
mrityat m. n. mrityantī f.

Present Middle Participle
mrityamāna m. n. mrityamānā f.

Present Passive Participle
mrityamāna m. n. mrityamānā f.

Future Active Participle
mretiṣyat m. n. mretiṣyantī f.

Future Middle Participle
mretiṣyamāṇa m. n. mretiṣyamāṇā f.

Future Passive Participle
mretitavya m. n. mretitavyā f.

Future Passive Participle
mretya m. n. mretyā f.

Future Passive Participle
mretanīya m. n. mretanīyā f.

Perfect Active Participle
mimritvas m. n. mimrituṣī f.

Perfect Middle Participle
mimritāna m. n. mimritānā f.

Indeclinable forms

Infinitive
mretitum

Absolutive
mrittvā

Absolutive
-mritya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria