Declension table of ?mimritāna

Deva

MasculineSingularDualPlural
Nominativemimritānaḥ mimritānau mimritānāḥ
Vocativemimritāna mimritānau mimritānāḥ
Accusativemimritānam mimritānau mimritānān
Instrumentalmimritānena mimritānābhyām mimritānaiḥ mimritānebhiḥ
Dativemimritānāya mimritānābhyām mimritānebhyaḥ
Ablativemimritānāt mimritānābhyām mimritānebhyaḥ
Genitivemimritānasya mimritānayoḥ mimritānānām
Locativemimritāne mimritānayoḥ mimritāneṣu

Compound mimritāna -

Adverb -mimritānam -mimritānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria