Declension table of ?mrittavat

Deva

MasculineSingularDualPlural
Nominativemrittavān mrittavantau mrittavantaḥ
Vocativemrittavan mrittavantau mrittavantaḥ
Accusativemrittavantam mrittavantau mrittavataḥ
Instrumentalmrittavatā mrittavadbhyām mrittavadbhiḥ
Dativemrittavate mrittavadbhyām mrittavadbhyaḥ
Ablativemrittavataḥ mrittavadbhyām mrittavadbhyaḥ
Genitivemrittavataḥ mrittavatoḥ mrittavatām
Locativemrittavati mrittavatoḥ mrittavatsu

Compound mrittavat -

Adverb -mrittavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria