Declension table of ?mimrituṣī

Deva

FeminineSingularDualPlural
Nominativemimrituṣī mimrituṣyau mimrituṣyaḥ
Vocativemimrituṣi mimrituṣyau mimrituṣyaḥ
Accusativemimrituṣīm mimrituṣyau mimrituṣīḥ
Instrumentalmimrituṣyā mimrituṣībhyām mimrituṣībhiḥ
Dativemimrituṣyai mimrituṣībhyām mimrituṣībhyaḥ
Ablativemimrituṣyāḥ mimrituṣībhyām mimrituṣībhyaḥ
Genitivemimrituṣyāḥ mimrituṣyoḥ mimrituṣīṇām
Locativemimrituṣyām mimrituṣyoḥ mimrituṣīṣu

Compound mimrituṣi - mimrituṣī -

Adverb -mimrituṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria