Declension table of ?mrityamāna

Deva

MasculineSingularDualPlural
Nominativemrityamānaḥ mrityamānau mrityamānāḥ
Vocativemrityamāna mrityamānau mrityamānāḥ
Accusativemrityamānam mrityamānau mrityamānān
Instrumentalmrityamānena mrityamānābhyām mrityamānaiḥ mrityamānebhiḥ
Dativemrityamānāya mrityamānābhyām mrityamānebhyaḥ
Ablativemrityamānāt mrityamānābhyām mrityamānebhyaḥ
Genitivemrityamānasya mrityamānayoḥ mrityamānānām
Locativemrityamāne mrityamānayoḥ mrityamāneṣu

Compound mrityamāna -

Adverb -mrityamānam -mrityamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria