Declension table of ?mrittavat

Deva

NeuterSingularDualPlural
Nominativemrittavat mrittavantī mrittavatī mrittavanti
Vocativemrittavat mrittavantī mrittavatī mrittavanti
Accusativemrittavat mrittavantī mrittavatī mrittavanti
Instrumentalmrittavatā mrittavadbhyām mrittavadbhiḥ
Dativemrittavate mrittavadbhyām mrittavadbhyaḥ
Ablativemrittavataḥ mrittavadbhyām mrittavadbhyaḥ
Genitivemrittavataḥ mrittavatoḥ mrittavatām
Locativemrittavati mrittavatoḥ mrittavatsu

Adverb -mrittavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria