Declension table of ?mimritāna

Deva

NeuterSingularDualPlural
Nominativemimritānam mimritāne mimritānāni
Vocativemimritāna mimritāne mimritānāni
Accusativemimritānam mimritāne mimritānāni
Instrumentalmimritānena mimritānābhyām mimritānaiḥ
Dativemimritānāya mimritānābhyām mimritānebhyaḥ
Ablativemimritānāt mimritānābhyām mimritānebhyaḥ
Genitivemimritānasya mimritānayoḥ mimritānānām
Locativemimritāne mimritānayoḥ mimritāneṣu

Compound mimritāna -

Adverb -mimritānam -mimritānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria