Declension table of ?mritta

Deva

MasculineSingularDualPlural
Nominativemrittaḥ mrittau mrittāḥ
Vocativemritta mrittau mrittāḥ
Accusativemrittam mrittau mrittān
Instrumentalmrittena mrittābhyām mrittaiḥ mrittebhiḥ
Dativemrittāya mrittābhyām mrittebhyaḥ
Ablativemrittāt mrittābhyām mrittebhyaḥ
Genitivemrittasya mrittayoḥ mrittānām
Locativemritte mrittayoḥ mritteṣu

Compound mritta -

Adverb -mrittam -mrittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria