Declension table of ?mretiṣyantī

Deva

FeminineSingularDualPlural
Nominativemretiṣyantī mretiṣyantyau mretiṣyantyaḥ
Vocativemretiṣyanti mretiṣyantyau mretiṣyantyaḥ
Accusativemretiṣyantīm mretiṣyantyau mretiṣyantīḥ
Instrumentalmretiṣyantyā mretiṣyantībhyām mretiṣyantībhiḥ
Dativemretiṣyantyai mretiṣyantībhyām mretiṣyantībhyaḥ
Ablativemretiṣyantyāḥ mretiṣyantībhyām mretiṣyantībhyaḥ
Genitivemretiṣyantyāḥ mretiṣyantyoḥ mretiṣyantīnām
Locativemretiṣyantyām mretiṣyantyoḥ mretiṣyantīṣu

Compound mretiṣyanti - mretiṣyantī -

Adverb -mretiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria