Declension table of ?mrityamāna

Deva

NeuterSingularDualPlural
Nominativemrityamānam mrityamāne mrityamānāni
Vocativemrityamāna mrityamāne mrityamānāni
Accusativemrityamānam mrityamāne mrityamānāni
Instrumentalmrityamānena mrityamānābhyām mrityamānaiḥ
Dativemrityamānāya mrityamānābhyām mrityamānebhyaḥ
Ablativemrityamānāt mrityamānābhyām mrityamānebhyaḥ
Genitivemrityamānasya mrityamānayoḥ mrityamānānām
Locativemrityamāne mrityamānayoḥ mrityamāneṣu

Compound mrityamāna -

Adverb -mrityamānam -mrityamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria