Declension table of ?mretiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemretiṣyamāṇam mretiṣyamāṇe mretiṣyamāṇāni
Vocativemretiṣyamāṇa mretiṣyamāṇe mretiṣyamāṇāni
Accusativemretiṣyamāṇam mretiṣyamāṇe mretiṣyamāṇāni
Instrumentalmretiṣyamāṇena mretiṣyamāṇābhyām mretiṣyamāṇaiḥ
Dativemretiṣyamāṇāya mretiṣyamāṇābhyām mretiṣyamāṇebhyaḥ
Ablativemretiṣyamāṇāt mretiṣyamāṇābhyām mretiṣyamāṇebhyaḥ
Genitivemretiṣyamāṇasya mretiṣyamāṇayoḥ mretiṣyamāṇānām
Locativemretiṣyamāṇe mretiṣyamāṇayoḥ mretiṣyamāṇeṣu

Compound mretiṣyamāṇa -

Adverb -mretiṣyamāṇam -mretiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria