Conjugation tables of ?maṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṅgāmi maṅgāvaḥ maṅgāmaḥ
Secondmaṅgasi maṅgathaḥ maṅgatha
Thirdmaṅgati maṅgataḥ maṅganti


MiddleSingularDualPlural
Firstmaṅge maṅgāvahe maṅgāmahe
Secondmaṅgase maṅgethe maṅgadhve
Thirdmaṅgate maṅgete maṅgante


PassiveSingularDualPlural
Firstmaṅgye maṅgyāvahe maṅgyāmahe
Secondmaṅgyase maṅgyethe maṅgyadhve
Thirdmaṅgyate maṅgyete maṅgyante


Imperfect

ActiveSingularDualPlural
Firstamaṅgam amaṅgāva amaṅgāma
Secondamaṅgaḥ amaṅgatam amaṅgata
Thirdamaṅgat amaṅgatām amaṅgan


MiddleSingularDualPlural
Firstamaṅge amaṅgāvahi amaṅgāmahi
Secondamaṅgathāḥ amaṅgethām amaṅgadhvam
Thirdamaṅgata amaṅgetām amaṅganta


PassiveSingularDualPlural
Firstamaṅgye amaṅgyāvahi amaṅgyāmahi
Secondamaṅgyathāḥ amaṅgyethām amaṅgyadhvam
Thirdamaṅgyata amaṅgyetām amaṅgyanta


Optative

ActiveSingularDualPlural
Firstmaṅgeyam maṅgeva maṅgema
Secondmaṅgeḥ maṅgetam maṅgeta
Thirdmaṅget maṅgetām maṅgeyuḥ


MiddleSingularDualPlural
Firstmaṅgeya maṅgevahi maṅgemahi
Secondmaṅgethāḥ maṅgeyāthām maṅgedhvam
Thirdmaṅgeta maṅgeyātām maṅgeran


PassiveSingularDualPlural
Firstmaṅgyeya maṅgyevahi maṅgyemahi
Secondmaṅgyethāḥ maṅgyeyāthām maṅgyedhvam
Thirdmaṅgyeta maṅgyeyātām maṅgyeran


Imperative

ActiveSingularDualPlural
Firstmaṅgāni maṅgāva maṅgāma
Secondmaṅga maṅgatam maṅgata
Thirdmaṅgatu maṅgatām maṅgantu


MiddleSingularDualPlural
Firstmaṅgai maṅgāvahai maṅgāmahai
Secondmaṅgasva maṅgethām maṅgadhvam
Thirdmaṅgatām maṅgetām maṅgantām


PassiveSingularDualPlural
Firstmaṅgyai maṅgyāvahai maṅgyāmahai
Secondmaṅgyasva maṅgyethām maṅgyadhvam
Thirdmaṅgyatām maṅgyetām maṅgyantām


Future

ActiveSingularDualPlural
Firstmaṅgiṣyāmi maṅgiṣyāvaḥ maṅgiṣyāmaḥ
Secondmaṅgiṣyasi maṅgiṣyathaḥ maṅgiṣyatha
Thirdmaṅgiṣyati maṅgiṣyataḥ maṅgiṣyanti


MiddleSingularDualPlural
Firstmaṅgiṣye maṅgiṣyāvahe maṅgiṣyāmahe
Secondmaṅgiṣyase maṅgiṣyethe maṅgiṣyadhve
Thirdmaṅgiṣyate maṅgiṣyete maṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṅgitāsmi maṅgitāsvaḥ maṅgitāsmaḥ
Secondmaṅgitāsi maṅgitāsthaḥ maṅgitāstha
Thirdmaṅgitā maṅgitārau maṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamaṅga mamaṅgiva mamaṅgima
Secondmamaṅgitha mamaṅgathuḥ mamaṅga
Thirdmamaṅga mamaṅgatuḥ mamaṅguḥ


MiddleSingularDualPlural
Firstmamaṅge mamaṅgivahe mamaṅgimahe
Secondmamaṅgiṣe mamaṅgāthe mamaṅgidhve
Thirdmamaṅge mamaṅgāte mamaṅgire


Benedictive

ActiveSingularDualPlural
Firstmaṅgyāsam maṅgyāsva maṅgyāsma
Secondmaṅgyāḥ maṅgyāstam maṅgyāsta
Thirdmaṅgyāt maṅgyāstām maṅgyāsuḥ

Participles

Past Passive Participle
maṅgita m. n. maṅgitā f.

Past Active Participle
maṅgitavat m. n. maṅgitavatī f.

Present Active Participle
maṅgat m. n. maṅgantī f.

Present Middle Participle
maṅgamāna m. n. maṅgamānā f.

Present Passive Participle
maṅgyamāna m. n. maṅgyamānā f.

Future Active Participle
maṅgiṣyat m. n. maṅgiṣyantī f.

Future Middle Participle
maṅgiṣyamāṇa m. n. maṅgiṣyamāṇā f.

Future Passive Participle
maṅgitavya m. n. maṅgitavyā f.

Future Passive Participle
maṅgya m. n. maṅgyā f.

Future Passive Participle
maṅganīya m. n. maṅganīyā f.

Perfect Active Participle
mamaṅgvas m. n. mamaṅguṣī f.

Perfect Middle Participle
mamaṅgāna m. n. mamaṅgānā f.

Indeclinable forms

Infinitive
maṅgitum

Absolutive
maṅgitvā

Absolutive
-maṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria