Declension table of ?maṅgitavya

Deva

MasculineSingularDualPlural
Nominativemaṅgitavyaḥ maṅgitavyau maṅgitavyāḥ
Vocativemaṅgitavya maṅgitavyau maṅgitavyāḥ
Accusativemaṅgitavyam maṅgitavyau maṅgitavyān
Instrumentalmaṅgitavyena maṅgitavyābhyām maṅgitavyaiḥ maṅgitavyebhiḥ
Dativemaṅgitavyāya maṅgitavyābhyām maṅgitavyebhyaḥ
Ablativemaṅgitavyāt maṅgitavyābhyām maṅgitavyebhyaḥ
Genitivemaṅgitavyasya maṅgitavyayoḥ maṅgitavyānām
Locativemaṅgitavye maṅgitavyayoḥ maṅgitavyeṣu

Compound maṅgitavya -

Adverb -maṅgitavyam -maṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria