Declension table of ?maṅgamāna

Deva

NeuterSingularDualPlural
Nominativemaṅgamānam maṅgamāne maṅgamānāni
Vocativemaṅgamāna maṅgamāne maṅgamānāni
Accusativemaṅgamānam maṅgamāne maṅgamānāni
Instrumentalmaṅgamānena maṅgamānābhyām maṅgamānaiḥ
Dativemaṅgamānāya maṅgamānābhyām maṅgamānebhyaḥ
Ablativemaṅgamānāt maṅgamānābhyām maṅgamānebhyaḥ
Genitivemaṅgamānasya maṅgamānayoḥ maṅgamānānām
Locativemaṅgamāne maṅgamānayoḥ maṅgamāneṣu

Compound maṅgamāna -

Adverb -maṅgamānam -maṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria