Declension table of ?maṅganīya

Deva

MasculineSingularDualPlural
Nominativemaṅganīyaḥ maṅganīyau maṅganīyāḥ
Vocativemaṅganīya maṅganīyau maṅganīyāḥ
Accusativemaṅganīyam maṅganīyau maṅganīyān
Instrumentalmaṅganīyena maṅganīyābhyām maṅganīyaiḥ maṅganīyebhiḥ
Dativemaṅganīyāya maṅganīyābhyām maṅganīyebhyaḥ
Ablativemaṅganīyāt maṅganīyābhyām maṅganīyebhyaḥ
Genitivemaṅganīyasya maṅganīyayoḥ maṅganīyānām
Locativemaṅganīye maṅganīyayoḥ maṅganīyeṣu

Compound maṅganīya -

Adverb -maṅganīyam -maṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria