Declension table of ?mamaṅguṣī

Deva

FeminineSingularDualPlural
Nominativemamaṅguṣī mamaṅguṣyau mamaṅguṣyaḥ
Vocativemamaṅguṣi mamaṅguṣyau mamaṅguṣyaḥ
Accusativemamaṅguṣīm mamaṅguṣyau mamaṅguṣīḥ
Instrumentalmamaṅguṣyā mamaṅguṣībhyām mamaṅguṣībhiḥ
Dativemamaṅguṣyai mamaṅguṣībhyām mamaṅguṣībhyaḥ
Ablativemamaṅguṣyāḥ mamaṅguṣībhyām mamaṅguṣībhyaḥ
Genitivemamaṅguṣyāḥ mamaṅguṣyoḥ mamaṅguṣīṇām
Locativemamaṅguṣyām mamaṅguṣyoḥ mamaṅguṣīṣu

Compound mamaṅguṣi - mamaṅguṣī -

Adverb -mamaṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria