Declension table of ?maṅgita

Deva

NeuterSingularDualPlural
Nominativemaṅgitam maṅgite maṅgitāni
Vocativemaṅgita maṅgite maṅgitāni
Accusativemaṅgitam maṅgite maṅgitāni
Instrumentalmaṅgitena maṅgitābhyām maṅgitaiḥ
Dativemaṅgitāya maṅgitābhyām maṅgitebhyaḥ
Ablativemaṅgitāt maṅgitābhyām maṅgitebhyaḥ
Genitivemaṅgitasya maṅgitayoḥ maṅgitānām
Locativemaṅgite maṅgitayoḥ maṅgiteṣu

Compound maṅgita -

Adverb -maṅgitam -maṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria