Declension table of ?maṅgiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṅgiṣyat maṅgiṣyantī maṅgiṣyatī maṅgiṣyanti
Vocativemaṅgiṣyat maṅgiṣyantī maṅgiṣyatī maṅgiṣyanti
Accusativemaṅgiṣyat maṅgiṣyantī maṅgiṣyatī maṅgiṣyanti
Instrumentalmaṅgiṣyatā maṅgiṣyadbhyām maṅgiṣyadbhiḥ
Dativemaṅgiṣyate maṅgiṣyadbhyām maṅgiṣyadbhyaḥ
Ablativemaṅgiṣyataḥ maṅgiṣyadbhyām maṅgiṣyadbhyaḥ
Genitivemaṅgiṣyataḥ maṅgiṣyatoḥ maṅgiṣyatām
Locativemaṅgiṣyati maṅgiṣyatoḥ maṅgiṣyatsu

Adverb -maṅgiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria