Declension table of ?maṅganīya

Deva

NeuterSingularDualPlural
Nominativemaṅganīyam maṅganīye maṅganīyāni
Vocativemaṅganīya maṅganīye maṅganīyāni
Accusativemaṅganīyam maṅganīye maṅganīyāni
Instrumentalmaṅganīyena maṅganīyābhyām maṅganīyaiḥ
Dativemaṅganīyāya maṅganīyābhyām maṅganīyebhyaḥ
Ablativemaṅganīyāt maṅganīyābhyām maṅganīyebhyaḥ
Genitivemaṅganīyasya maṅganīyayoḥ maṅganīyānām
Locativemaṅganīye maṅganīyayoḥ maṅganīyeṣu

Compound maṅganīya -

Adverb -maṅganīyam -maṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria