Declension table of ?maṅgitavya

Deva

NeuterSingularDualPlural
Nominativemaṅgitavyam maṅgitavye maṅgitavyāni
Vocativemaṅgitavya maṅgitavye maṅgitavyāni
Accusativemaṅgitavyam maṅgitavye maṅgitavyāni
Instrumentalmaṅgitavyena maṅgitavyābhyām maṅgitavyaiḥ
Dativemaṅgitavyāya maṅgitavyābhyām maṅgitavyebhyaḥ
Ablativemaṅgitavyāt maṅgitavyābhyām maṅgitavyebhyaḥ
Genitivemaṅgitavyasya maṅgitavyayoḥ maṅgitavyānām
Locativemaṅgitavye maṅgitavyayoḥ maṅgitavyeṣu

Compound maṅgitavya -

Adverb -maṅgitavyam -maṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria