Declension table of ?maṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṅgiṣyamāṇā maṅgiṣyamāṇe maṅgiṣyamāṇāḥ
Vocativemaṅgiṣyamāṇe maṅgiṣyamāṇe maṅgiṣyamāṇāḥ
Accusativemaṅgiṣyamāṇām maṅgiṣyamāṇe maṅgiṣyamāṇāḥ
Instrumentalmaṅgiṣyamāṇayā maṅgiṣyamāṇābhyām maṅgiṣyamāṇābhiḥ
Dativemaṅgiṣyamāṇāyai maṅgiṣyamāṇābhyām maṅgiṣyamāṇābhyaḥ
Ablativemaṅgiṣyamāṇāyāḥ maṅgiṣyamāṇābhyām maṅgiṣyamāṇābhyaḥ
Genitivemaṅgiṣyamāṇāyāḥ maṅgiṣyamāṇayoḥ maṅgiṣyamāṇānām
Locativemaṅgiṣyamāṇāyām maṅgiṣyamāṇayoḥ maṅgiṣyamāṇāsu

Adverb -maṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria