Declension table of ?mamaṅgvas

Deva

NeuterSingularDualPlural
Nominativemamaṅgvat mamaṅguṣī mamaṅgvāṃsi
Vocativemamaṅgvat mamaṅguṣī mamaṅgvāṃsi
Accusativemamaṅgvat mamaṅguṣī mamaṅgvāṃsi
Instrumentalmamaṅguṣā mamaṅgvadbhyām mamaṅgvadbhiḥ
Dativemamaṅguṣe mamaṅgvadbhyām mamaṅgvadbhyaḥ
Ablativemamaṅguṣaḥ mamaṅgvadbhyām mamaṅgvadbhyaḥ
Genitivemamaṅguṣaḥ mamaṅguṣoḥ mamaṅguṣām
Locativemamaṅguṣi mamaṅguṣoḥ mamaṅgvatsu

Compound mamaṅgvat -

Adverb -mamaṅgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria