Conjugation tables of ?kharv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkharvāmi kharvāvaḥ kharvāmaḥ
Secondkharvasi kharvathaḥ kharvatha
Thirdkharvati kharvataḥ kharvanti


MiddleSingularDualPlural
Firstkharve kharvāvahe kharvāmahe
Secondkharvase kharvethe kharvadhve
Thirdkharvate kharvete kharvante


PassiveSingularDualPlural
Firstkharvye kharvyāvahe kharvyāmahe
Secondkharvyase kharvyethe kharvyadhve
Thirdkharvyate kharvyete kharvyante


Imperfect

ActiveSingularDualPlural
Firstakharvam akharvāva akharvāma
Secondakharvaḥ akharvatam akharvata
Thirdakharvat akharvatām akharvan


MiddleSingularDualPlural
Firstakharve akharvāvahi akharvāmahi
Secondakharvathāḥ akharvethām akharvadhvam
Thirdakharvata akharvetām akharvanta


PassiveSingularDualPlural
Firstakharvye akharvyāvahi akharvyāmahi
Secondakharvyathāḥ akharvyethām akharvyadhvam
Thirdakharvyata akharvyetām akharvyanta


Optative

ActiveSingularDualPlural
Firstkharveyam kharveva kharvema
Secondkharveḥ kharvetam kharveta
Thirdkharvet kharvetām kharveyuḥ


MiddleSingularDualPlural
Firstkharveya kharvevahi kharvemahi
Secondkharvethāḥ kharveyāthām kharvedhvam
Thirdkharveta kharveyātām kharveran


PassiveSingularDualPlural
Firstkharvyeya kharvyevahi kharvyemahi
Secondkharvyethāḥ kharvyeyāthām kharvyedhvam
Thirdkharvyeta kharvyeyātām kharvyeran


Imperative

ActiveSingularDualPlural
Firstkharvāṇi kharvāva kharvāma
Secondkharva kharvatam kharvata
Thirdkharvatu kharvatām kharvantu


MiddleSingularDualPlural
Firstkharvai kharvāvahai kharvāmahai
Secondkharvasva kharvethām kharvadhvam
Thirdkharvatām kharvetām kharvantām


PassiveSingularDualPlural
Firstkharvyai kharvyāvahai kharvyāmahai
Secondkharvyasva kharvyethām kharvyadhvam
Thirdkharvyatām kharvyetām kharvyantām


Future

ActiveSingularDualPlural
Firstkharviṣyāmi kharviṣyāvaḥ kharviṣyāmaḥ
Secondkharviṣyasi kharviṣyathaḥ kharviṣyatha
Thirdkharviṣyati kharviṣyataḥ kharviṣyanti


MiddleSingularDualPlural
Firstkharviṣye kharviṣyāvahe kharviṣyāmahe
Secondkharviṣyase kharviṣyethe kharviṣyadhve
Thirdkharviṣyate kharviṣyete kharviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkharvitāsmi kharvitāsvaḥ kharvitāsmaḥ
Secondkharvitāsi kharvitāsthaḥ kharvitāstha
Thirdkharvitā kharvitārau kharvitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakharva cakharviva cakharvima
Secondcakharvitha cakharvathuḥ cakharva
Thirdcakharva cakharvatuḥ cakharvuḥ


MiddleSingularDualPlural
Firstcakharve cakharvivahe cakharvimahe
Secondcakharviṣe cakharvāthe cakharvidhve
Thirdcakharve cakharvāte cakharvire


Benedictive

ActiveSingularDualPlural
Firstkharvyāsam kharvyāsva kharvyāsma
Secondkharvyāḥ kharvyāstam kharvyāsta
Thirdkharvyāt kharvyāstām kharvyāsuḥ

Participles

Past Passive Participle
kharvita m. n. kharvitā f.

Past Active Participle
kharvitavat m. n. kharvitavatī f.

Present Active Participle
kharvat m. n. kharvantī f.

Present Middle Participle
kharvamāṇa m. n. kharvamāṇā f.

Present Passive Participle
kharvyamāṇa m. n. kharvyamāṇā f.

Future Active Participle
kharviṣyat m. n. kharviṣyantī f.

Future Middle Participle
kharviṣyamāṇa m. n. kharviṣyamāṇā f.

Future Passive Participle
kharvitavya m. n. kharvitavyā f.

Future Passive Participle
kharvya m. n. kharvyā f.

Future Passive Participle
kharvaṇīya m. n. kharvaṇīyā f.

Perfect Active Participle
cakharvvas m. n. cakharvuṣī f.

Perfect Middle Participle
cakharvāṇa m. n. cakharvāṇā f.

Indeclinable forms

Infinitive
kharvitum

Absolutive
kharvitvā

Absolutive
-kharvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria