Declension table of ?kharvyamāṇā

Deva

FeminineSingularDualPlural
Nominativekharvyamāṇā kharvyamāṇe kharvyamāṇāḥ
Vocativekharvyamāṇe kharvyamāṇe kharvyamāṇāḥ
Accusativekharvyamāṇām kharvyamāṇe kharvyamāṇāḥ
Instrumentalkharvyamāṇayā kharvyamāṇābhyām kharvyamāṇābhiḥ
Dativekharvyamāṇāyai kharvyamāṇābhyām kharvyamāṇābhyaḥ
Ablativekharvyamāṇāyāḥ kharvyamāṇābhyām kharvyamāṇābhyaḥ
Genitivekharvyamāṇāyāḥ kharvyamāṇayoḥ kharvyamāṇānām
Locativekharvyamāṇāyām kharvyamāṇayoḥ kharvyamāṇāsu

Adverb -kharvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria