Declension table of ?cakharvuṣī

Deva

FeminineSingularDualPlural
Nominativecakharvuṣī cakharvuṣyau cakharvuṣyaḥ
Vocativecakharvuṣi cakharvuṣyau cakharvuṣyaḥ
Accusativecakharvuṣīm cakharvuṣyau cakharvuṣīḥ
Instrumentalcakharvuṣyā cakharvuṣībhyām cakharvuṣībhiḥ
Dativecakharvuṣyai cakharvuṣībhyām cakharvuṣībhyaḥ
Ablativecakharvuṣyāḥ cakharvuṣībhyām cakharvuṣībhyaḥ
Genitivecakharvuṣyāḥ cakharvuṣyoḥ cakharvuṣīṇām
Locativecakharvuṣyām cakharvuṣyoḥ cakharvuṣīṣu

Compound cakharvuṣi - cakharvuṣī -

Adverb -cakharvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria