Declension table of ?kharvamāṇa

Deva

NeuterSingularDualPlural
Nominativekharvamāṇam kharvamāṇe kharvamāṇāni
Vocativekharvamāṇa kharvamāṇe kharvamāṇāni
Accusativekharvamāṇam kharvamāṇe kharvamāṇāni
Instrumentalkharvamāṇena kharvamāṇābhyām kharvamāṇaiḥ
Dativekharvamāṇāya kharvamāṇābhyām kharvamāṇebhyaḥ
Ablativekharvamāṇāt kharvamāṇābhyām kharvamāṇebhyaḥ
Genitivekharvamāṇasya kharvamāṇayoḥ kharvamāṇānām
Locativekharvamāṇe kharvamāṇayoḥ kharvamāṇeṣu

Compound kharvamāṇa -

Adverb -kharvamāṇam -kharvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria