Declension table of ?kharviṣyat

Deva

NeuterSingularDualPlural
Nominativekharviṣyat kharviṣyantī kharviṣyatī kharviṣyanti
Vocativekharviṣyat kharviṣyantī kharviṣyatī kharviṣyanti
Accusativekharviṣyat kharviṣyantī kharviṣyatī kharviṣyanti
Instrumentalkharviṣyatā kharviṣyadbhyām kharviṣyadbhiḥ
Dativekharviṣyate kharviṣyadbhyām kharviṣyadbhyaḥ
Ablativekharviṣyataḥ kharviṣyadbhyām kharviṣyadbhyaḥ
Genitivekharviṣyataḥ kharviṣyatoḥ kharviṣyatām
Locativekharviṣyati kharviṣyatoḥ kharviṣyatsu

Adverb -kharviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria