Declension table of ?kharvitavya

Deva

MasculineSingularDualPlural
Nominativekharvitavyaḥ kharvitavyau kharvitavyāḥ
Vocativekharvitavya kharvitavyau kharvitavyāḥ
Accusativekharvitavyam kharvitavyau kharvitavyān
Instrumentalkharvitavyena kharvitavyābhyām kharvitavyaiḥ kharvitavyebhiḥ
Dativekharvitavyāya kharvitavyābhyām kharvitavyebhyaḥ
Ablativekharvitavyāt kharvitavyābhyām kharvitavyebhyaḥ
Genitivekharvitavyasya kharvitavyayoḥ kharvitavyānām
Locativekharvitavye kharvitavyayoḥ kharvitavyeṣu

Compound kharvitavya -

Adverb -kharvitavyam -kharvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria