Declension table of ?kharvyamāṇa

Deva

MasculineSingularDualPlural
Nominativekharvyamāṇaḥ kharvyamāṇau kharvyamāṇāḥ
Vocativekharvyamāṇa kharvyamāṇau kharvyamāṇāḥ
Accusativekharvyamāṇam kharvyamāṇau kharvyamāṇān
Instrumentalkharvyamāṇena kharvyamāṇābhyām kharvyamāṇaiḥ kharvyamāṇebhiḥ
Dativekharvyamāṇāya kharvyamāṇābhyām kharvyamāṇebhyaḥ
Ablativekharvyamāṇāt kharvyamāṇābhyām kharvyamāṇebhyaḥ
Genitivekharvyamāṇasya kharvyamāṇayoḥ kharvyamāṇānām
Locativekharvyamāṇe kharvyamāṇayoḥ kharvyamāṇeṣu

Compound kharvyamāṇa -

Adverb -kharvyamāṇam -kharvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria