Declension table of ?kharvitavat

Deva

MasculineSingularDualPlural
Nominativekharvitavān kharvitavantau kharvitavantaḥ
Vocativekharvitavan kharvitavantau kharvitavantaḥ
Accusativekharvitavantam kharvitavantau kharvitavataḥ
Instrumentalkharvitavatā kharvitavadbhyām kharvitavadbhiḥ
Dativekharvitavate kharvitavadbhyām kharvitavadbhyaḥ
Ablativekharvitavataḥ kharvitavadbhyām kharvitavadbhyaḥ
Genitivekharvitavataḥ kharvitavatoḥ kharvitavatām
Locativekharvitavati kharvitavatoḥ kharvitavatsu

Compound kharvitavat -

Adverb -kharvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria