Declension table of ?kharvitavyā

Deva

FeminineSingularDualPlural
Nominativekharvitavyā kharvitavye kharvitavyāḥ
Vocativekharvitavye kharvitavye kharvitavyāḥ
Accusativekharvitavyām kharvitavye kharvitavyāḥ
Instrumentalkharvitavyayā kharvitavyābhyām kharvitavyābhiḥ
Dativekharvitavyāyai kharvitavyābhyām kharvitavyābhyaḥ
Ablativekharvitavyāyāḥ kharvitavyābhyām kharvitavyābhyaḥ
Genitivekharvitavyāyāḥ kharvitavyayoḥ kharvitavyānām
Locativekharvitavyāyām kharvitavyayoḥ kharvitavyāsu

Adverb -kharvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria