Declension table of ?kharvat

Deva

MasculineSingularDualPlural
Nominativekharvan kharvantau kharvantaḥ
Vocativekharvan kharvantau kharvantaḥ
Accusativekharvantam kharvantau kharvataḥ
Instrumentalkharvatā kharvadbhyām kharvadbhiḥ
Dativekharvate kharvadbhyām kharvadbhyaḥ
Ablativekharvataḥ kharvadbhyām kharvadbhyaḥ
Genitivekharvataḥ kharvatoḥ kharvatām
Locativekharvati kharvatoḥ kharvatsu

Compound kharvat -

Adverb -kharvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria