Declension table of ?kharvyamāṇa

Deva

NeuterSingularDualPlural
Nominativekharvyamāṇam kharvyamāṇe kharvyamāṇāni
Vocativekharvyamāṇa kharvyamāṇe kharvyamāṇāni
Accusativekharvyamāṇam kharvyamāṇe kharvyamāṇāni
Instrumentalkharvyamāṇena kharvyamāṇābhyām kharvyamāṇaiḥ
Dativekharvyamāṇāya kharvyamāṇābhyām kharvyamāṇebhyaḥ
Ablativekharvyamāṇāt kharvyamāṇābhyām kharvyamāṇebhyaḥ
Genitivekharvyamāṇasya kharvyamāṇayoḥ kharvyamāṇānām
Locativekharvyamāṇe kharvyamāṇayoḥ kharvyamāṇeṣu

Compound kharvyamāṇa -

Adverb -kharvyamāṇam -kharvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria