Conjugation tables of ?kaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṭāmi kaṭāvaḥ kaṭāmaḥ
Secondkaṭasi kaṭathaḥ kaṭatha
Thirdkaṭati kaṭataḥ kaṭanti


MiddleSingularDualPlural
Firstkaṭe kaṭāvahe kaṭāmahe
Secondkaṭase kaṭethe kaṭadhve
Thirdkaṭate kaṭete kaṭante


PassiveSingularDualPlural
Firstkaṭye kaṭyāvahe kaṭyāmahe
Secondkaṭyase kaṭyethe kaṭyadhve
Thirdkaṭyate kaṭyete kaṭyante


Imperfect

ActiveSingularDualPlural
Firstakaṭam akaṭāva akaṭāma
Secondakaṭaḥ akaṭatam akaṭata
Thirdakaṭat akaṭatām akaṭan


MiddleSingularDualPlural
Firstakaṭe akaṭāvahi akaṭāmahi
Secondakaṭathāḥ akaṭethām akaṭadhvam
Thirdakaṭata akaṭetām akaṭanta


PassiveSingularDualPlural
Firstakaṭye akaṭyāvahi akaṭyāmahi
Secondakaṭyathāḥ akaṭyethām akaṭyadhvam
Thirdakaṭyata akaṭyetām akaṭyanta


Optative

ActiveSingularDualPlural
Firstkaṭeyam kaṭeva kaṭema
Secondkaṭeḥ kaṭetam kaṭeta
Thirdkaṭet kaṭetām kaṭeyuḥ


MiddleSingularDualPlural
Firstkaṭeya kaṭevahi kaṭemahi
Secondkaṭethāḥ kaṭeyāthām kaṭedhvam
Thirdkaṭeta kaṭeyātām kaṭeran


PassiveSingularDualPlural
Firstkaṭyeya kaṭyevahi kaṭyemahi
Secondkaṭyethāḥ kaṭyeyāthām kaṭyedhvam
Thirdkaṭyeta kaṭyeyātām kaṭyeran


Imperative

ActiveSingularDualPlural
Firstkaṭāni kaṭāva kaṭāma
Secondkaṭa kaṭatam kaṭata
Thirdkaṭatu kaṭatām kaṭantu


MiddleSingularDualPlural
Firstkaṭai kaṭāvahai kaṭāmahai
Secondkaṭasva kaṭethām kaṭadhvam
Thirdkaṭatām kaṭetām kaṭantām


PassiveSingularDualPlural
Firstkaṭyai kaṭyāvahai kaṭyāmahai
Secondkaṭyasva kaṭyethām kaṭyadhvam
Thirdkaṭyatām kaṭyetām kaṭyantām


Future

ActiveSingularDualPlural
Firstkaṭiṣyāmi kaṭiṣyāvaḥ kaṭiṣyāmaḥ
Secondkaṭiṣyasi kaṭiṣyathaḥ kaṭiṣyatha
Thirdkaṭiṣyati kaṭiṣyataḥ kaṭiṣyanti


MiddleSingularDualPlural
Firstkaṭiṣye kaṭiṣyāvahe kaṭiṣyāmahe
Secondkaṭiṣyase kaṭiṣyethe kaṭiṣyadhve
Thirdkaṭiṣyate kaṭiṣyete kaṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṭitāsmi kaṭitāsvaḥ kaṭitāsmaḥ
Secondkaṭitāsi kaṭitāsthaḥ kaṭitāstha
Thirdkaṭitā kaṭitārau kaṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāṭa cakaṭa cakaṭiva cakaṭima
Secondcakaṭitha cakaṭathuḥ cakaṭa
Thirdcakāṭa cakaṭatuḥ cakaṭuḥ


MiddleSingularDualPlural
Firstcakaṭe cakaṭivahe cakaṭimahe
Secondcakaṭiṣe cakaṭāthe cakaṭidhve
Thirdcakaṭe cakaṭāte cakaṭire


Benedictive

ActiveSingularDualPlural
Firstkaṭyāsam kaṭyāsva kaṭyāsma
Secondkaṭyāḥ kaṭyāstam kaṭyāsta
Thirdkaṭyāt kaṭyāstām kaṭyāsuḥ

Participles

Past Passive Participle
kaṭṭa m. n. kaṭṭā f.

Past Active Participle
kaṭṭavat m. n. kaṭṭavatī f.

Present Active Participle
kaṭat m. n. kaṭantī f.

Present Middle Participle
kaṭamāna m. n. kaṭamānā f.

Present Passive Participle
kaṭyamāna m. n. kaṭyamānā f.

Future Active Participle
kaṭiṣyat m. n. kaṭiṣyantī f.

Future Middle Participle
kaṭiṣyamāṇa m. n. kaṭiṣyamāṇā f.

Future Passive Participle
kaṭitavya m. n. kaṭitavyā f.

Future Passive Participle
kāṭya m. n. kāṭyā f.

Future Passive Participle
kaṭanīya m. n. kaṭanīyā f.

Perfect Active Participle
cakaṭvas m. n. cakaṭuṣī f.

Perfect Middle Participle
cakaṭāna m. n. cakaṭānā f.

Indeclinable forms

Infinitive
kaṭitum

Absolutive
kaṭṭvā

Absolutive
-kaṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria