Declension table of ?cakaṭuṣī

Deva

FeminineSingularDualPlural
Nominativecakaṭuṣī cakaṭuṣyau cakaṭuṣyaḥ
Vocativecakaṭuṣi cakaṭuṣyau cakaṭuṣyaḥ
Accusativecakaṭuṣīm cakaṭuṣyau cakaṭuṣīḥ
Instrumentalcakaṭuṣyā cakaṭuṣībhyām cakaṭuṣībhiḥ
Dativecakaṭuṣyai cakaṭuṣībhyām cakaṭuṣībhyaḥ
Ablativecakaṭuṣyāḥ cakaṭuṣībhyām cakaṭuṣībhyaḥ
Genitivecakaṭuṣyāḥ cakaṭuṣyoḥ cakaṭuṣīṇām
Locativecakaṭuṣyām cakaṭuṣyoḥ cakaṭuṣīṣu

Compound cakaṭuṣi - cakaṭuṣī -

Adverb -cakaṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria