Declension table of ?kaṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṭiṣyantī kaṭiṣyantyau kaṭiṣyantyaḥ
Vocativekaṭiṣyanti kaṭiṣyantyau kaṭiṣyantyaḥ
Accusativekaṭiṣyantīm kaṭiṣyantyau kaṭiṣyantīḥ
Instrumentalkaṭiṣyantyā kaṭiṣyantībhyām kaṭiṣyantībhiḥ
Dativekaṭiṣyantyai kaṭiṣyantībhyām kaṭiṣyantībhyaḥ
Ablativekaṭiṣyantyāḥ kaṭiṣyantībhyām kaṭiṣyantībhyaḥ
Genitivekaṭiṣyantyāḥ kaṭiṣyantyoḥ kaṭiṣyantīnām
Locativekaṭiṣyantyām kaṭiṣyantyoḥ kaṭiṣyantīṣu

Compound kaṭiṣyanti - kaṭiṣyantī -

Adverb -kaṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria